2016/06/06

【パーリ語で精読】宝経 Ratana Suttam(1/15)




宝経(1/15)
Ratana Suttam(ラタナ・スッタ)
訳:アルボムッレ・スマナサーラ





Ratana Suttam(ラタナ・スッタ)は、Khuddakanikāya[クッダカニカーヤ](小部ニカーヤ)のkhuddakapāṭha[クッダカパータ]に第6章として、また同じくSuttanipāta[スッタニパータ]にも、第2章第1経として収められています。






第一偈



Yānīdha ヤーニーダ bhūtāni ブーターニ samāgatāni サマーガターニ,

ここに
idha 集まって来た samāgatāni 生き物たちは bhūtāni



idha
ここに、此界に
1. here, in this place, in this connection, now
2. esp; in this world or present existence



bhūtāni(ブーターニ)
【bhūta(生き物たち)】の[主格(nom.)][呼格(voc.)
[複数(pl.)[中性(n.)
 beings, living beings, animate Nature

bhūta
存在した(= bhucca)
【bhavati(ある、存在する)】の[過去分詞(pp.)

1. 真実、実
2. 生物、生類、有類、万物、要素、大種
3. 部多、鬼神、鬼類、物精
4. 已生者、漏尽者

1. grown, become
2. born, produced
3. nature as the result of becoming

bhavati
ある、存在する
to becom, to be, exist, behave etc.

[現在形(pres.)]bhavāmi, homi, bhavasi, hosi, bhavati, hoti, homa, bhavāmase, hotha, bhavanti, honti
[命令形(imper.)]bhava, bhavāhi, hohi, hotu, bhavatha, bhavātha, hotha, bhavantu,hontu
[願望法(opt.)]bhaveyyaṃ, bhaveyyāsi, bhave, bhaveyya, hupeyya, huveyya, bhaveyyāma, bhavetha, bhaveyyuṃ
[未来形(fut.)]bhavissāmi, hessāmi, hessaṃ, bhavissasi, hohisi, bhavissati, hessati, hessate, hehitī, hossati, bhavissāma, hessatha, bhavissanti, bhavissare
[条件法(cond.)]abhavissaṃ, abhavissa, abhavissaṃsu
[過去形(aor.)]ahuvā, ahuvāsiṃ, ahuvāma, ahuvamha, ahuvattha, ahu ahuṃ, ahū, ahumha, ahumhā, ahosiṃ, ahosi, ahesumha, ahesuṃ, bhaviṃsu,ahuvattha
[不定体(inf.)]bhavituṃ, hetuye
[連続体(ger.)]bhavitvā, hutvā, hutvāna
[現在分詞(ppr.)]bhavaṃ, bhavanto, hontī
[未来受動分詞(grd.)]bhavitabba, hotabba, bhabba, bhavya, bhuyya
[過去分詞(pp.)]bhūta
[使役動詞(caus.)]bhāveti



samāgatāni(サマーガターニ)
【samāgata(集まった)】の[主格(nom.)][呼格(voc.)][目的格(acc.)
[中性(n.)[複数(pl.)

samāgata
集まった
met, assembled
【samāgacchati(集まる)】の[過去分詞(pp.)]

samāgacchati
来集する、到来する、会合する
1. to meet together, to assemble
2. to associate with, to enter with, to meet
3. to go to see
4. to arrive, come

[過去形(aor.)]samāgañchi, samāgañchiṃ, samāgamā
[連続体(ger.)]samāgantvā
[過去分詞(pp.)]samāgata






Bhummāni ブッマーニ ワー yāni ヤーニ va antalikkhe アンタリッケー,

あるいは
地にいるもの Bhummāni あるいは va 虚空において antalikkhe いるものたち Yāni も、



bhummāni(ブッマーニ)
【bhumma(地の)】の[主格(nom.)][呼格(voc.)][目的格(acc.)

bhumma[中性(n.)
1. 地の
2. 土地、階、位格
belonging to the earth



va
1. 如く[iva の略]
2. こそ、のみ、だけ[eva の略]
3. または、あるいは[vā の代わり]


または、あるいは
or



yāni(ヤーニ)
ya(所のもの) の[主格(nom.)中性(n.)複数(pl.)

ya
所のもの

単数(sg.)
[主格(nom.)〜は]
yo(男性 m.)yaṃ, yad(中性 n.)(女性 f.)
[目的格(acc.)〜を]
yaṃ(男性 m.)yaṃ, yad(中性 n.)yaṃ(女性 f.)
[具格(instr.)〜よって]
yena (男性 m.)yena(中性 n.)yāya(女性 f.)
[奪格(abl.)〜から]
yasmā, yamhā(男性 m.)yasmā, yamhā(中性 n.)yāya(女性 f.)
[与格(dat.)〜に]
[所有格(gen.)〜の]
yassa(男性 m.)yassa(中性 n.)yassā, yāya(女性 f.)
[処格(loc.)〜において]
yasmiṃ, yamhi(男性 m.)yasmiṃ, yamhi(中性 n.)yassaṃ, yāya, yāyaṃ(女性 f.)

複数(pl.)
[主格(nom.)〜は]
[目的格(acc.)〜を]
ye(男性 m.)yāni(中性 n.)yā, yāyo(女性 f.)
[具格(instr.)〜よって]
[奪格(abl.)〜から]
yehi(男性 m.)yehi(中性 n.)yāhi(女性 f.)
[与格(dat.)〜に]
[所有格(gen.)〜の]
yesaṃ, yesānaṃ(男性 m.)yesaṃ, yesānaṃ(中性 n.)yāsaṃ, yāsānaṃ(女性 f.)
[処格(loc.)〜において]
yesu(男性 m.)yesu(中性 n.)yāsu(女性 f.)



antalikkhe(アンタリッケー)
【antalikkha(空中)】の[処格(loc.)〜において]

antalikkha[中性(n.)
空間、空中、虚空
the sky, the air, the atmosphere






Sabbeva サッベーワ bhūtā ブーター sumanā スマナー bhavantu バワントゥ,

まさしく va 一切の sabbe 生き物たちは bhūtā 心喜んで sumanā あれよ bhavantu



sabbe
【sabba(すべて、一切の)】の[主格(nom.) 目的格(acc.)
男性(m.)複数(pl.)

sabba
一切の、すべて、一切のもの
whole, entire, all, every

[主格(nom.)〜は]sabbaṃ(単数), sabbe(複数)
[目的格(acc.)〜を]sabbe(複数)
[具格(instr.)〜よって]sabbena(単数)
[奪格(abl.)〜から]sabbato(単数), sabbaso(単数)
[所有格(gen.)〜の]sabbesaṃ(複数)



bhūtā(ブーター)
【bhūta(生き物たち)】の[主格(nom.)][呼格(voc.)][奪格(abl.)



sumana
善き意の、楽しい、幸福の
【su(善き)+ manas(意・心)】
比較(cf.) somanassa(喜、喜悦)

su-
よき、善き、良き、妙なる、易き、極めて

mano, manas
意、心

[主格(nom.)〜は]mano, manaṃ
[目的格(acc.)〜を]mano, manaṃ
[具格(instr.)〜よって]manasā, manena
[奪格(abl.)〜から]manato
[与格(dat.)〜に]manaso
[所有格(gen.)〜の]manaso
[処格(loc.)〜において]manasmiṃ, manamhi, mane,manasi


bhavantu
〜であれ
【bhavati(ある、存在する)】の[命令形(imper.)






Atho アトー pi sakkacca サッカチャ suṇantu スナントゥ bhāsitaṃ バースィタン.

さらに atho また pi 恭敬して sakkacca [私が]説くことを bhāsitaṃ 聞きなさい suṇantu



atha, atho
時に、また、同様に
and, also, likewise

pi
〜も、亦、〜といえども、けれども、たとい〜でも
= api
and, also

sakkacca(ṃ)
恭敬して、尊敬して、尊敬して、うやうやしく
【sakkaroti(尊敬する)】の[連続体(ger.)
devotedly, zealously, eagerly, assiduously

sakkaroti
恭敬する、尊敬する

[過去形(aor.)]sakkari
[願望法(opt.)]sakkareyya
[連続体(ger.)]sakkatvā, sakkacca
[現在分詞(ppr.)]sakkaronta
[過去分詞(pp.)]sakkata
[使役動詞(caus.)]sakkāreti, sakkaroti
[未来受動分詞(grd.)]sakkāreyya



suṇantu
聞け
【suṇāti(聞く)】の[命令形(imper.)

suṇāti, suṇoti
聞く、聴く
to hear, listen to, to hear or learn from

[願望法(opt.)]suṇeyya, suṇe
[命令形(imper.)]suṇa, suṇāhi, suṇohi, suṇātu, suṇāma, suṇoma, suṇotha, suṇantu
[未来形(fut.)]sossati, sussaṃ, sossi
[過去形(aor.)]assuṃ, assu, suṇi, assosi, assumha, assuttha, assosuṃ
[連続体(ger.)]sutvā, sutvāna, suṇitvā, suṇiya
[現在分詞(ppr.)]suṇanta, savaṃ
[未来受動分詞(grd.)]savanīya, sotabba
[過去分詞(pp.)]suta
[受動動詞(pass.)]sūyati, suyyati
[使役動詞(caus.)]sāveti, suṇāpei



bhāsita
語った、言った、説いた、言説、所説
【bhāsati(語る)】の[過去分詞(pp.)
said, spoken, uttered

bhāsati
話す、語る、言う
speak, talk, say, pronounce, recite

[現在形(pres.)]bhāsate, bhāsase, bhāsare
[願望法(opt.)]bhāseyya, bhāse, bhāsaye
[命令形(imper.)]bhāsa, bhāsassu
[過去形(aor.)]abhāsi, abhāsiṃ, abhāsissaṃ, abhāsatha, abhāsittha
[連続体(ger.)]bhāsiya
[現在分詞(ppr.)]bhāsamāna, bhāsanta
[未来受動分詞(grd.)]bhāsitabba
[過去分詞(pp.)]bhāsita






次記事
【パーリ語で精読】宝経 Ratana Suttam(2/15)










出典:
アルボムッレ・スマナサーラ「宝経」法話: Ratanasuttaṃ
水野弘元『パーリ語辞典
PTS(Pali Text Society)『Pali - English Dictionary



0 件のコメント:

コメントを投稿